Original

छिन्नो ऽपि रोहति तर् क्षीणो ऽप्य् उपचीयते पुनश् चन्द्रः ।इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥ ८७ ॥

Segmented

छिन्नो ऽपि रोहति तरुः क्षीणो ऽप्य् उपचीयते पुनः चन्द्रः इति विमृशन्तः सन्तः संतप्यन्ते न दुःखेषु

Analysis

Word Lemma Parse
छिन्नो छिद् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
रोहति रुह् pos=v,p=3,n=s,l=lat
तरुः तरु pos=n,g=m,c=1,n=s
क्षीणो क्षि pos=va,g=m,c=1,n=s,f=part
ऽप्य् अपि pos=i
उपचीयते उपचि pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
इति इति pos=i
विमृशन्तः विमृश् pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
संतप्यन्ते संतप् pos=v,p=3,n=p,l=lat
pos=i
दुःखेषु दुःख pos=n,g=n,c=7,n=p