Original

आलस्यं हि मनुष्याणांशरीरस्थो महान् रिपुः ।नास्त्य् उद्यमसमो बन्धुःकुर्वाणो नावसीदति ॥ ८६ ॥

Segmented

आलस्यम् हि मनुष्याणाम् शरीर-स्थः महान् रिपुः न अस्ति उद्यम-समः बन्धुः कुर्वाणो न अवसीदति

Analysis

Word Lemma Parse
आलस्यम् आलस्य pos=n,g=n,c=1,n=s
हि हि pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
शरीर शरीर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
उद्यम उद्यम pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
pos=i
अवसीदति अवसद् pos=v,p=3,n=s,l=lat