Original

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तुलक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् ।अद्यैव वा मरणम् अस्तु युगान्तरे वान्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ ८४ ॥

Segmented

निन्दन्तु नीति-निपुणाः यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् अद्य एव वा मरणम् अस्तु युग-अन्तरे वा न्याय्यात् पथः प्रविचलन्ति पदम् न धीराः

Analysis

Word Lemma Parse
निन्दन्तु निन्द् pos=v,p=3,n=p,l=lot
नीति नीति pos=n,comp=y
निपुणाः निपुण pos=a,g=m,c=1,n=p
यदि यदि pos=i
वा वा pos=i
स्तुवन्तु स्तु pos=v,p=3,n=p,l=lot
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
समाविशतु समाविश् pos=v,p=3,n=s,l=lot
गच्छतु गम् pos=v,p=3,n=s,l=lot
वा वा pos=i
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
वा वा pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
युग युग pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वा वा pos=i
न्याय्यात् न्याय्य pos=a,g=m,c=5,n=s
पथः पथिन् pos=n,g=,c=5,n=s
प्रविचलन्ति प्रविचल् pos=v,p=3,n=p,l=lat
पदम् पद pos=n,g=n,c=2,n=s
pos=i
धीराः धीर pos=a,g=m,c=1,n=p