Original

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमोज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।अक्रोधस् तपसः क्षमा प्रभवितुर् धर्मस्य निर्वाजतासर्वेषाम् अपि सर्वकारणम् इदं शीलं परं भूषणम् ॥ ८३ ॥

Segmented

ऐश्वर्यस्य विभूषणम् सु जन-ता शौर्यस्य वाच्-संयमः ज्ञानस्य उपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः अक्रोधस् तपसः क्षमा प्रभवितुः धर्मस्य निर्वाज-ता सर्वेषाम् अपि सर्व-कारणम् इदम् शीलम् परम् भूषणम्

Analysis

Word Lemma Parse
ऐश्वर्यस्य ऐश्वर्य pos=n,g=n,c=6,n=s
विभूषणम् विभूषण pos=n,g=n,c=1,n=s
सु सु pos=i
जन जन pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
शौर्यस्य शौर्य pos=n,g=n,c=6,n=s
वाच् वाच् pos=n,comp=y
संयमः संयम pos=n,g=m,c=1,n=s
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
उपशमः उपशम pos=n,g=m,c=1,n=s
श्रुतस्य श्रुत pos=n,g=n,c=6,n=s
विनयो विनय pos=n,g=m,c=1,n=s
वित्तस्य वित्त pos=n,g=n,c=6,n=s
पात्रे पात्र pos=n,g=n,c=7,n=s
व्ययः व्यय pos=n,g=m,c=1,n=s
अक्रोधस् अक्रोध pos=n,g=m,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
प्रभवितुः प्रभवितृ pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
निर्वाज निर्वाज pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
भूषणम् भूषण pos=n,g=n,c=1,n=s