Original

क्वचित् पृथ्वीशय्यः क्वचिद् अपि च परङ्कशयनःक्वचिच् छाकाहारः क्वचिद् अपि च शाल्योदनरुचिः ।क्वचित् कन्थाधारी क्वचिद् अपि च दिव्याम्बरधरोमनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ ८२ ॥

Segmented

क्वचित् पृथ्वी-शय्यः क्वचिद् अपि च पर्यङ्क-शयनः क्वचिद् शाक-आहारः क्वचिद् अपि च शाल्योदन-रुचिः क्वचित् कन्था-धारी क्वचिद् अपि च दिव्य-अम्बर-धरः मनस्वी कार्य-अर्थी न गणयति दुःखम् न च सुखम्

Analysis

Word Lemma Parse
क्वचित् क्वचिद् pos=i
पृथ्वी पृथ्वी pos=n,comp=y
शय्यः शय्या pos=n,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
अपि अपि pos=i
pos=i
पर्यङ्क पर्यङ्क pos=n,comp=y
शयनः शयन pos=n,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
शाक शाक pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
अपि अपि pos=i
pos=i
शाल्योदन शाल्योदन pos=n,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
कन्था कन्था pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
अपि अपि pos=i
pos=i
दिव्य दिव्य pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
pos=i
गणयति गणय् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s