Original

रत्नैर् महार्हैस् तुतुषुर् न देवान भेजिरे भीमविषेण भीतिम् ।सुधां विना न परयुर् विरामंन निश्चितार्थाद् विरमन्ति धीराः ॥ ८१ ॥

Segmented

रत्नैः महार्हैस् तुतुषुः न देवा न भेजिरे भीम-विषेण भीतिम् सुधाम् विना न पर्ययुः विरामम् न निश्चित-अर्थतः विरमन्ति धीराः

Analysis

Word Lemma Parse
रत्नैः रत्न pos=n,g=n,c=3,n=p
महार्हैस् महार्ह pos=a,g=n,c=3,n=p
तुतुषुः तुष् pos=v,p=3,n=p,l=lit
pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
भेजिरे भज् pos=v,p=3,n=p,l=lit
भीम भीम pos=a,comp=y
विषेण विष pos=n,g=n,c=3,n=s
भीतिम् भीति pos=n,g=f,c=2,n=s
सुधाम् सुधा pos=n,g=f,c=2,n=s
विना विना pos=i
pos=i
पर्ययुः परिया pos=v,p=3,n=p,l=lun
विरामम् विराम pos=n,g=m,c=2,n=s
pos=i
निश्चित निश्चि pos=va,comp=y,f=part
अर्थतः अर्थ pos=n,g=m,c=5,n=s
विरमन्ति विरम् pos=v,p=3,n=p,l=lat
धीराः धीर pos=a,g=m,c=1,n=p