Original

किं तेन हेमगिरिणा रजताद्रिणा वायत्राश्रिताश् च तरवस् तरवस् त एव ।मन्यामहे मलयम् एव यदाश्रयेणकङ्कोलनिम्बकटुजा अपि चन्दनाः स्युः ॥ ८० ॥

Segmented

किम् तेन हेम-गिरि रजत-अद्रिणा वा यत्र आश्रिताः च तरवस् तरवस् त एव मन्यामहे मलयम् एव यद्-आश्रयेण कङ्कोल-निम्ब-कटु-जाः अपि चन्दनाः स्युः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
हेम हेमन् pos=n,comp=y
गिरि गिरि pos=n,g=m,c=3,n=s
रजत रजत pos=n,comp=y
अद्रिणा अद्रि pos=n,g=m,c=3,n=s
वा वा pos=i
यत्र यत्र pos=i
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
pos=i
तरवस् तरु pos=n,g=m,c=1,n=p
तरवस् तरु pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
मन्यामहे मन् pos=v,p=1,n=p,l=lat
मलयम् मलय pos=n,g=m,c=2,n=s
एव एव pos=i
यद् यद् pos=n,comp=y
आश्रयेण आश्रय pos=n,g=m,c=3,n=s
कङ्कोल कङ्कोल pos=n,comp=y
निम्ब निम्ब pos=n,comp=y
कटु कटु pos=a,comp=y
जाः pos=a,g=m,c=1,n=p
अपि अपि pos=i
चन्दनाः चन्दन pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin