Original

यदा किञ्चिज्-ज्ञो ऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनःयदा किञ्चित् किञ्चिद् बुधजनसकाशाद् अवगतंतदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ८ ॥

Segmented

यदा किंचिद् ज्ञः ऽहम् द्विप इव मद-अन्धः समभवम् तदा सर्व-ज्ञः अस्मि इति अभवद् अवलिप्तम् मम मनः यदा किंचिद् किंचिद् बुध-जन-सकाशात् अवगतम् तदा मूर्खो अस्मि इति ज्वर इव मदो मे व्यपगतः

Analysis

Word Lemma Parse
यदा यदा pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
द्विप द्विप pos=n,g=m,c=1,n=s
इव इव pos=i
मद मद pos=n,comp=y
अन्धः अन्ध pos=a,g=m,c=1,n=s
समभवम् सम्भू pos=v,p=1,n=s,l=lan
तदा तदा pos=i
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
अवलिप्तम् अवलिप् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
यदा यदा pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
बुध बुध pos=n,comp=y
जन जन pos=n,comp=y
सकाशात् सकाशात् pos=i
अवगतम् अवगम् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
मूर्खो मूर्ख pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
ज्वर ज्वर pos=n,g=m,c=1,n=s
इव इव pos=i
मदो मद pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
व्यपगतः व्यपगम् pos=va,g=m,c=1,n=s,f=part