Original

क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा ते ऽखिलाक्षीरोत्तापम् अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।गन्तुं पावकम् उन्मनस् तद् अभवद् दृष्ट्वा तु मित्रापदंयुक्तं तेन जलेन शाम्यति सतां मैत्री पुनस् त्व् ईदृशी ॥ ७६ ॥

Segmented

क्षीरेण आत्म-गत-उदकाय हि गुणा दत्ता पुरा ते ऽखिला क्षीर-उत्तापम् अवेक्ष्य तेन पयसा स्व-आत्मा कृशानौ हुतः गन्तुम् पावकम् उन्मनस् तद् अभवद् दृष्ट्वा तु मित्र-आपदम् युक्तम् तेन जलेन शाम्यति सताम् मैत्री पुनस् त्व् ईदृशी

Analysis

Word Lemma Parse
क्षीरेण क्षीर pos=n,g=n,c=3,n=s
आत्म आत्मन् pos=n,comp=y
गत गम् pos=va,comp=y,f=part
उदकाय उदक pos=n,g=m,c=4,n=s
हि हि pos=i
गुणा गुण pos=n,g=m,c=1,n=p
दत्ता दा pos=va,g=f,c=1,n=s,f=part
पुरा पुरा pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽखिला अखिल pos=a,g=f,c=1,n=s
क्षीर क्षीर pos=n,comp=y
उत्तापम् उत्ताप pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
तेन तद् pos=n,g=n,c=3,n=s
पयसा पयस् pos=n,g=n,c=3,n=s
स्व स्व pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कृशानौ कृशानु pos=n,g=m,c=7,n=s
हुतः हु pos=va,g=m,c=1,n=s,f=part
गन्तुम् गम् pos=vi
पावकम् पावक pos=n,g=m,c=2,n=s
उन्मनस् उन्मनस् pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
तु तु pos=i
मित्र मित्र pos=n,comp=y
आपदम् आपद् pos=n,g=f,c=2,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
जलेन जल pos=n,g=n,c=3,n=s
शाम्यति शम् pos=v,p=3,n=s,l=lat
सताम् सत् pos=a,g=m,c=6,n=p
मैत्री मैत्री pos=n,g=f,c=1,n=s
पुनस् पुनर् pos=i
त्व् तु pos=i
ईदृशी ईदृश pos=a,g=f,c=1,n=s