Original

एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजन्ति येसामान्यास् तु परार्थम् उद्यमभृतः स्वार्थाविरोधेन ये ।ते ऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति येये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ७५ ॥

Segmented

एके सत्-पुरुषाः पर-अर्थ-घटकाः स्व-अर्थम् परित्यजन्ति ये सामान्यास् तु पर-अर्थम् उद्यम-भृतः स्व-अर्थ-अविरोधेन ये ते ऽमी मानुष-राक्षसाः पर-हितम् स्व-अर्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकम् पर-हितम् ते के न जानीमहे

Analysis

Word Lemma Parse
एके एक pos=n,g=m,c=1,n=p
सत् सत् pos=a,comp=y
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
घटकाः घटक pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परित्यजन्ति परित्यज् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
सामान्यास् सामान्य pos=a,g=m,c=1,n=p
तु तु pos=i
पर पर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यम उद्यम pos=n,comp=y
भृतः भृत् pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽमी अदस् pos=n,g=m,c=1,n=p
मानुष मानुष pos=a,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
हितम् हित pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
निघ्नन्ति निहन् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
निरर्थकम् निरर्थक pos=a,g=n,c=2,n=s
पर पर pos=n,comp=y
हितम् हित pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
pos=i
जानीमहे ज्ञा pos=v,p=1,n=p,l=lat