Original

पद्माकरं दिनकरो विकचीकरोतिचम्द्र्प् वोलासयति कैरवचक्रवालम् ।नाभ्यर्थितो जलधरो ऽपि जलं ददातिसन्तः स्वयं परहिते विहिताभियोगाः ॥ ७४ ॥

Segmented

पद्म-आकरम् दिनकरो विकचीकरोति कैरव-चक्रवालम् न अभ्यर्थितः जलधरो ऽपि जलम् ददाति सन्तः स्वयम् पर-हिते विहित-अभियोगाः

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
आकरम् आकर pos=n,g=m,c=2,n=s
दिनकरो दिनकर pos=n,g=m,c=1,n=s
विकचीकरोति विकचीकृ pos=v,p=3,n=s,l=lat
कैरव कैरव pos=n,comp=y
चक्रवालम् चक्रवाल pos=n,g=m,c=2,n=s
pos=i
अभ्यर्थितः अभ्यर्थय् pos=va,g=m,c=1,n=s,f=part
जलधरो जलधर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
जलम् जल pos=n,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
सन्तः सत् pos=a,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
पर पर pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
विहित विधा pos=va,comp=y,f=part
अभियोगाः अभियोग pos=n,g=m,c=1,n=p