Original

श्रोत्रं श्रुतेनैव न कुण्डलेनदानेन पाणिर् न तु कङ्कणेन ।विभाति कायः करुणपराणांपरोपकारैर् न तु चन्दनेन ॥ ७२ ॥

Segmented

श्रोत्रम् श्रुतेन एव न कुण्डलेन दानेन पाणिः न तु कङ्कणेन विभाति कायः करुण-परेषाम् पर-उपकारैः न तु चन्दनेन

Analysis

Word Lemma Parse
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
कुण्डलेन कुण्डल pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
पाणिः पाणि pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
कङ्कणेन कङ्कण pos=n,g=n,c=3,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
कायः काय pos=n,g=m,c=1,n=s
करुण करुण pos=a,comp=y
परेषाम् पर pos=n,g=m,c=6,n=p
पर पर pos=n,comp=y
उपकारैः उपकार pos=n,g=m,c=3,n=p
pos=i
तु तु pos=i
चन्दनेन चन्दन pos=n,g=n,c=3,n=s