Original

नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तःस्वार्थान् सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान् दुर्जनान् दूषयन्तःसन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ ७० ॥

Segmented

नम्र-त्वेन उन्नम् पर-गुण-कथनैः स्वान् गुणान् ख्यापयन्तः स्व-अर्थान् सम्पादयन्तो वितत-पृथुतर-आरम्भ-यत्नाः पर-अर्थे क्षान्त्या एव आक्षेप-रुक्ष-अक्षर-मुखर-मुखान् दुर्जनान् दूषयन्तः सन्तः स आश्चर्य-चर्या जगति बहु-मताः कस्य न अभ्यर्च्

Analysis

Word Lemma Parse
नम्र नम्र pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
उन्नम् उन्नम् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
गुण गुण pos=n,comp=y
कथनैः कथन pos=n,g=n,c=3,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
ख्यापयन्तः ख्यापय् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
सम्पादयन्तो सम्पादय् pos=va,g=m,c=1,n=p,f=part
वितत वितन् pos=va,comp=y,f=part
पृथुतर पृथुतर pos=a,comp=y
आरम्भ आरम्भ pos=n,comp=y
यत्नाः यत्न pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
क्षान्त्या क्षान्ति pos=n,g=f,c=3,n=s
एव एव pos=i
आक्षेप आक्षेप pos=n,comp=y
रुक्ष रुक्ष pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
मुखर मुखर pos=a,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
दुर्जनान् दुर्जन pos=n,g=m,c=2,n=p
दूषयन्तः दूषय् pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
pos=i
आश्चर्य आश्चर्य pos=n,comp=y
चर्या चर्या pos=n,g=m,c=1,n=p
जगति जगन्त् pos=n,g=n,c=7,n=s
बहु बहु pos=a,comp=y
मताः मन् pos=va,g=m,c=1,n=p,f=part
कस्य pos=n,g=m,c=6,n=s
pos=i
अभ्यर्च् अभ्यर्च् pos=va,g=m,c=1,n=p,f=krtya