Original

स्वायत्तम् एकान्तगुणं विधात्राविनिर्मितं छादनम् अज्ञतायाः ।विशेषाअतः सर्वविदां समाजेविभूषणं मौनम् अपण्डितानाम् ॥ ७ ॥

Segmented

स्व-आयत्तम् एकान्त-गुणम् विधात्रा विनिर्मितम् छादनम् अज्ञ-तायाः विशेषतः सर्व-विदाम् समाजे विभूषणम् मौनम् अपण्डितानाम्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
एकान्त एकान्त pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
विधात्रा विधातृ pos=n,g=m,c=3,n=s
विनिर्मितम् विनिर्मा pos=va,g=n,c=1,n=s,f=part
छादनम् छादन pos=n,g=n,c=1,n=s
अज्ञ अज्ञ pos=a,comp=y
तायाः ता pos=n,g=f,c=6,n=s
विशेषतः विशेषतः pos=i
सर्व सर्व pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
समाजे समाज pos=n,g=m,c=7,n=s
विभूषणम् विभूषण pos=n,g=n,c=1,n=s
मौनम् मौन pos=n,g=n,c=1,n=s
अपण्डितानाम् अपण्डित pos=a,g=m,c=6,n=p