Original

प्रीणाति यः सुचरितैः पितरं स पुत्रोयद् भर्तुर् एव हितम् इच्छति तत् कलत्रम् ।तन् मित्रम् आपदि सुखे च समक्रियं यद्एतत् त्रयं जगति पुण्यकृतो लभन्ते ॥ ६८ ॥

Segmented

प्रीणाति यः सु चरितैः पितरम् स पुत्रो यद् भर्तुः एव हितम् इच्छति तत् कलत्रम् तन् मित्रम् आपदि सुखे च सम-क्रियम् यद् एतत् त्रयम् जगति पुण्य-कृतः लभन्ते

Analysis

Word Lemma Parse
प्रीणाति प्री pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सु सु pos=i
चरितैः चरित pos=n,g=n,c=3,n=p
पितरम् पितृ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
एव एव pos=i
हितम् हित pos=a,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
कलत्रम् कलत्र pos=n,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
सुखे सुख pos=n,g=n,c=7,n=s
pos=i
सम सम pos=n,comp=y
क्रियम् क्रिया pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
त्रयम् त्रय pos=n,g=n,c=2,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
पुण्य पुण्य pos=a,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
लभन्ते लभ् pos=v,p=3,n=p,l=lat