Original

सम्पत्सु महतां चित्तं भवत्य् उत्पल-कोमलम् ।आपत्सु च महाशैलशिला- सङ्घातकर्कशम् ॥ ६६ ॥

Segmented

संपत्सु महताम् चित्तम् भवत्य् उत्पल-कोमलम् आपत्सु च महा-शैल-शिला-संघात-कर्कशम्

Analysis

Word Lemma Parse
संपत्सु सम्पद् pos=n,g=,c=7,n=p
महताम् महत् pos=a,g=m,c=6,n=p
चित्तम् चित्त pos=n,g=n,c=1,n=s
भवत्य् भू pos=v,p=3,n=s,l=lat
उत्पल उत्पल pos=n,comp=y
कोमलम् कोमल pos=a,g=n,c=1,n=s
आपत्सु आपद् pos=n,g=f,c=7,n=p
pos=i
महा महत् pos=a,comp=y
शैल शैल pos=n,comp=y
शिला शिला pos=n,comp=y
संघात संघात pos=n,comp=y
कर्कशम् कर्कश pos=a,g=n,c=1,n=s