Original

करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयितामुखे सत्या वाणी विजयि भुजयोर् वीर्यम् अतुलम् ।हृदि स्वच्छा वृत्तिः श्रुतिम् अधिगतं च श्रवणयोर्विनाप्य् ऐश्वर्येण प्रकृतिमहतां मण्डनम् इदम् ॥ ६५ ॥

Segmented

करे श्लाघ्यस् त्यागः शिरसि गुरु-पाद-प्रणयिन्-ता मुखे सत्या वाणी विजयि भुजयोः वीर्यम् अतुलम् हृदि सु अच्छा वृत्तिः श्रुतिम् अधिगतम् च श्रवण विना अपि ऐश्वर्येन प्रकृति-महन्त् मण्डनम् इदम्

Analysis

Word Lemma Parse
करे कर pos=n,g=m,c=7,n=s
श्लाघ्यस् श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
त्यागः त्याग pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
गुरु गुरु pos=n,comp=y
पाद पाद pos=n,comp=y
प्रणयिन् प्रणयिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
मुखे मुख pos=n,g=n,c=7,n=s
सत्या सत्य pos=a,g=f,c=1,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
विजयि विजयिन् pos=a,g=n,c=1,n=s
भुजयोः भुज pos=n,g=m,c=7,n=d
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
अतुलम् अतुल pos=a,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
सु सु pos=i
अच्छा अच्छ pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
श्रुतिम् श्रुति pos=n,g=f,c=2,n=s
अधिगतम् अधिगम् pos=va,g=n,c=1,n=s,f=part
pos=i
श्रवण श्रवण pos=n,g=n,c=7,n=d
विना विना pos=i
अपि अपि pos=i
ऐश्वर्येन ऐश्वर्य pos=n,g=n,c=3,n=s
प्रकृति प्रकृति pos=n,comp=y
महन्त् महन्त् pos=n,g=m,c=6,n=p
मण्डनम् मण्डन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s