Original

प्रदानं प्रच्छन्नं गृहम् उपगते सम्भ्रमविधिःप्रियं कृत्वा मौनं सदसि कथनं चाप्य् उपकृतेः ।अनुत्सेको लक्ष्म्याम् अनभिभवगन्धाः परकथाःसतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ॥ ६४ ॥

Segmented

प्रदानम् प्रच्छन्नम् गृहम् उपगते संभ्रम-विधिः प्रियम् कृत्वा मौनम् सदसि कथनम् च अपि उपकृत्याः अन् उत्सेकः लक्ष्म्याम् अन् अभिभव-गन्धाः पर-कथाः सताम् केन उद्दिष्टम् विषमम् असि-धार-व्रतम् इदम्

Analysis

Word Lemma Parse
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
प्रच्छन्नम् प्रच्छद् pos=va,g=n,c=1,n=s,f=part
गृहम् गृह pos=n,g=n,c=2,n=s
उपगते उपगम् pos=va,g=m,c=7,n=s,f=part
संभ्रम सम्भ्रम pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
मौनम् मौन pos=n,g=n,c=2,n=s
सदसि सदस् pos=n,g=n,c=7,n=s
कथनम् कथन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
उपकृत्याः उपकृति pos=n,g=f,c=6,n=s
अन् अन् pos=i
उत्सेकः उत्सेक pos=n,g=m,c=1,n=s
लक्ष्म्याम् लक्ष्मी pos=n,g=f,c=7,n=s
अन् अन् pos=i
अभिभव अभिभव pos=n,comp=y
गन्धाः गन्ध pos=n,g=f,c=1,n=p
पर पर pos=n,comp=y
कथाः कथा pos=n,g=f,c=1,n=p
सताम् सत् pos=a,g=m,c=6,n=p
केन pos=n,g=m,c=3,n=s
उद्दिष्टम् उद्दिश् pos=va,g=n,c=1,n=s,f=part
विषमम् विषम pos=a,g=n,c=1,n=s
असि असि pos=n,comp=y
धार धारा pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s