Original

वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर् गुरौ नम्रताविद्यायां व्यसनं स्वयोषिति रतिर् लोकापवादाद् भयम् ।भक्तिः शूलिनि शक्तिर् आत्मदमने संसर्गमुक्तिः खलेयेष्व् एते निवसन्ति निर्मलगुणास् तेभ्यो नरेभ्यो नमः ॥ ६२ ॥

Segmented

वाञ्छा सत्-जन-संगमे पर-गुणे प्रीतिः गुरौ नम्र-ता विद्यायाम् व्यसनम् स्व-योषित् रतिः लोक-अपवादात् भयम् भक्तिः शूलिनि शक्तिः आत्म-दमने संसर्ग-मुक्तिः खले येषु एते निवसन्ति निर्मल-गुणाः तेभ्यो नरेभ्यो नमः

Analysis

Word Lemma Parse
वाञ्छा वाञ्छा pos=n,g=f,c=1,n=s
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
संगमे संगम pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
गुणे गुण pos=n,g=m,c=7,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
नम्र नम्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
विद्यायाम् विद्या pos=n,g=f,c=7,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
योषित् योषित् pos=n,g=f,c=7,n=s
रतिः रति pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
अपवादात् अपवाद pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
शूलिनि शूलिन् pos=n,g=m,c=7,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
दमने दमन pos=n,g=n,c=7,n=s
संसर्ग संसर्ग pos=n,comp=y
मुक्तिः मुक्ति pos=n,g=f,c=1,n=s
खले खल pos=n,g=m,c=7,n=s
येषु यद् pos=n,g=m,c=7,n=p
एते एतद् pos=n,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
निर्मल निर्मल pos=a,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
तेभ्यो तद् pos=n,g=m,c=4,n=p
नरेभ्यो नर pos=n,g=m,c=4,n=p
नमः नमस् pos=n,g=n,c=1,n=s