Original

व्यालं बालमृणालतन्तुभिर् असौ रोद्धुं समुज्जृम्भतेछेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति ।माधुर्यं मधुबिन्दुना रचयितुं क्षारामुधेर् ईहतेनेतुं वाञ्छन्ति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ ६ ॥

Segmented

व्यालम् बाल-मृणाल-तन्तुभिः असौ रोद्धुम् समुज्जृम्भते छेत्तुम् वज्र-मणिम् शिरीष-कुसुम-प्रान्तेन संनह्यति माधुर्यम् मधु-बिन्दुना रचयितुम् क्षारामुधेः ईहते नेतुम् वाञ्छति यः खलान् पथि सताम् सुधा-स्यन्दिन्

Analysis

Word Lemma Parse
व्यालम् व्याल pos=n,g=m,c=2,n=s
बाल बाल pos=n,comp=y
मृणाल मृणाल pos=n,comp=y
तन्तुभिः तन्तु pos=n,g=m,c=3,n=p
असौ अदस् pos=n,g=m,c=1,n=s
रोद्धुम् रुध् pos=vi
समुज्जृम्भते समुज्जृम्भ् pos=v,p=3,n=s,l=lat
छेत्तुम् छिद् pos=vi
वज्र वज्र pos=n,comp=y
मणिम् मणि pos=n,g=m,c=2,n=s
शिरीष शिरीष pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
प्रान्तेन प्रान्त pos=n,g=m,c=3,n=s
संनह्यति संनह् pos=v,p=3,n=s,l=lat
माधुर्यम् माधुर्य pos=n,g=n,c=2,n=s
मधु मधु pos=n,comp=y
बिन्दुना बिन्दु pos=n,g=m,c=3,n=s
रचयितुम् रचय् pos=vi
क्षारामुधेः ईह् pos=v,p=3,n=s,l=lat
ईहते नी pos=vi
नेतुम् वाञ्छ् pos=v,p=3,n=s,l=lat
वाञ्छति यद् pos=n,g=m,c=1,n=s
यः खल pos=n,g=m,c=2,n=p
खलान् पथिन् pos=n,g=,c=7,n=s
पथि सत् pos=a,g=m,c=6,n=p
सताम् सूक्त pos=n,g=n,c=3,n=p
सुधा सुधा pos=n,comp=y
स्यन्दिन् स्यन्दिन् pos=a,g=n,c=3,n=p