Original

उद्भासिताखिलखलस्य विशृङ्खलस्यप्राग्जातविस्तृतनिजाधमकर्मवृत्तेः ।दैवाद् अवाप्तविभवस्य गुणद्विषो ऽस्यनीचस्य गोचरगतैः सुखम् आप्यते ॥ ५९ ॥

Segmented

उद्भास्-अखिल-खलस्य विशृङ्खलस्य प्राच्-जात-विस्तीर्ण-निज-अधम-कर्म-वृत्ति दैवाद् अवाप्त-विभवस्य गुण-द्विषः ऽस्य नीचस्य गोचर-गतैः सुखम् आप्यते

Analysis

Word Lemma Parse
उद्भास् उद्भास् pos=va,comp=y,f=part
अखिल अखिल pos=a,comp=y
खलस्य खल pos=n,g=m,c=6,n=s
विशृङ्खलस्य विशृङ्खल pos=a,g=m,c=6,n=s
प्राच् प्राञ्च् pos=a,comp=y
जात जन् pos=va,comp=y,f=part
विस्तीर्ण विस्तृ pos=va,comp=y,f=part
निज निज pos=a,comp=y
अधम अधम pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
दैवाद् दैव pos=n,g=n,c=5,n=s
अवाप्त अवाप् pos=va,comp=y,f=part
विभवस्य विभव pos=n,g=m,c=6,n=s
गुण गुण pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=6,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
नीचस्य नीच pos=a,g=m,c=6,n=s
गोचर गोचर pos=a,comp=y
गतैः गत pos=n,g=n,c=3,n=p
सुखम् सुख pos=n,g=n,c=1,n=s
आप्यते आप् pos=v,p=3,n=s,l=lat