Original

मौनोमूकः प्रवचनपटुर् बाटुलो जल्पको वाधृष्टः पार्श्वे वसति च सदा दूरतश् चाप्रगल्भः ।क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातःसेवाधर्मः परमगहनो योगिनाम् अप्य् अगम्यः ॥ ५८ ॥

Segmented

मौनः मूकः प्रवचन-पटुः वातुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतः च अ प्रगल्भः क्षान्त्या भीरुः यदि न सहते प्रायशो न अभिजातः सेवा-धर्मः परम-गहनः योगिनाम् अपि अगम्यः

Analysis

Word Lemma Parse
मौनः मौन pos=a,g=m,c=1,n=s
मूकः मूक pos=a,g=m,c=1,n=s
प्रवचन प्रवचन pos=n,comp=y
पटुः पटु pos=a,g=m,c=1,n=s
वातुलो वातुल pos=a,g=m,c=1,n=s
जल्पको जल्पक pos=a,g=m,c=1,n=s
वा वा pos=i
धृष्टः धृष् pos=va,g=m,c=1,n=s,f=part
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
pos=i
सदा सदा pos=i
दूरतः दूरतस् pos=i
pos=i
pos=i
प्रगल्भः प्रगल्भ pos=a,g=m,c=1,n=s
क्षान्त्या क्षान्ति pos=n,g=f,c=3,n=s
भीरुः भीरु pos=a,g=m,c=1,n=s
यदि यदि pos=i
pos=i
सहते सह् pos=v,p=3,n=s,l=lat
प्रायशो प्रायशस् pos=i
pos=i
अभिजातः अभिजन् pos=va,g=m,c=1,n=s,f=part
सेवा सेवा pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
गहनः गहन pos=a,g=m,c=1,n=s
योगिनाम् योगिन् pos=n,g=m,c=6,n=p
अपि अपि pos=i
अगम्यः अगम्य pos=a,g=m,c=1,n=s