Original

न कश्चिच् चण्डकोपानाम्आत्मीयो नाम भूभुजाम् ।होतारम् अपि जुह्वानंस्पृष्टो वहति पावकः ॥ ५७ ॥

Segmented

न कश्चिद् चण्ड-कोपानाम् आत्मीयो नाम भूभुजाम् होतारम् अपि जुह्वानम् स्पृष्टो वहति पावकः

Analysis

Word Lemma Parse
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
चण्ड चण्ड pos=a,comp=y
कोपानाम् कोप pos=n,g=m,c=6,n=p
आत्मीयो आत्मीय pos=a,g=m,c=1,n=s
नाम नाम pos=i
भूभुजाम् भूभुज् pos=n,g=m,c=6,n=p
होतारम् होतृ pos=n,g=m,c=2,n=s
अपि अपि pos=i
जुह्वानम् हु pos=va,g=m,c=2,n=s,f=part
स्पृष्टो स्पृश् pos=va,g=m,c=1,n=s,f=part
वहति वह् pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s