Original

शशी दिवसधूसरो गलितयौवना कामिनीसरो विगतवारिजं मुखम् अनक्षरं स्वाकृतेः ।प्रभुर् धनपरायणः सततदुर्गतः सज्जनोनृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ ५६ ॥

Segmented

शशी दिवस-धूसरः गलित-यौवना कामिनी सरो विगत-वारिजम् मुखम् अनक्षरम् सु आकृत्याः प्रभुः धन-परायणः सतत-दुर्गतः सत्-जनः नृप-अङ्गण-गतः खलो मनसि सप्त शल्यानि मे

Analysis

Word Lemma Parse
शशी शशिन् pos=n,g=m,c=1,n=s
दिवस दिवस pos=n,comp=y
धूसरः धूसर pos=a,g=m,c=1,n=s
गलित गल् pos=va,comp=y,f=part
यौवना यौवन pos=n,g=f,c=1,n=s
कामिनी कामिनी pos=n,g=f,c=1,n=s
सरो सरस् pos=n,g=n,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
वारिजम् वारिज pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
अनक्षरम् अनक्षर pos=a,g=n,c=1,n=s
सु सु pos=i
आकृत्याः आकृति pos=n,g=f,c=6,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
धन धन pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
सतत सतत pos=a,comp=y
दुर्गतः दुर्गत pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
अङ्गण अङ्गण pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
खलो खल pos=n,g=m,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
शल्यानि शल्य pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s