Original

लोभश् चेद् अगुणेन किं पिशुनता यद्य् अस्ति किं पातकैःसत्यं चेत् तपसा च किं शुचि मनो यद्य् अस्ति तीर्थेन किम् ।सौजन्यं यदि किं गुणैः सुमहिमा यद्य् अस्ति किं मण्डनैःसद्विद्या यदि किं धनैर् अपयशो यद्य् अस्ति किं मृत्युना ॥ ५५ ॥

Segmented

लोभः चेद् अगुणेन किम् पिशुन-ता यद्य् अस्ति किम् पातकैः सत्यम् चेत् तपसा च किम् शुचि मनो यदि अस्ति तीर्थेन किम् सौजन्यम् यदि किम् गुणैः सु महिमा यदि अस्ति किम् मण्डनैः सत्-विद्या यदि किम् धनैः अपयशो यदि अस्ति किम् मृत्युना

Analysis

Word Lemma Parse
लोभः लोभ pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
अगुणेन अगुण pos=a,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
पिशुन पिशुन pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
यद्य् यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
पातकैः पातक pos=n,g=n,c=3,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
शुचि शुचि pos=a,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तीर्थेन तीर्थ pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s
सौजन्यम् सौजन्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
किम् pos=n,g=n,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
सु सु pos=i
महिमा महिमन् pos=n,g=m,c=1,n=s
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
मण्डनैः मण्डन pos=n,g=n,c=3,n=p
सत् सत् pos=a,comp=y
विद्या विद्या pos=n,g=f,c=1,n=s
यदि यदि pos=i
किम् pos=n,g=n,c=1,n=s
धनैः धन pos=n,g=n,c=3,n=p
अपयशो अपयशस् pos=n,g=n,c=1,n=s
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
मृत्युना मृत्यु pos=n,g=m,c=3,n=s