Original

जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवंशूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरेतत् को नाम गुणो भवेत् स गुणिनां यो दुर्जनैर् नाङ्कितः ॥ ५४ ॥

Segmented

जाड्यम् ह्रीमति गण्यते व्रत-रुचि दम्भः शुचौ कैतवम् शूरे निर्घृण-ता मुनौ विमति-ता दैन्यम् प्रिय-आलापिनि तेजस्विन्य् अवलिप्त-ता मुखर-ता वक्तरि अशक्तिः स्थिरे तत् को नाम गुणो भवेत् स गुणिनाम् यो दुर्जनैः न अङ्कितः

Analysis

Word Lemma Parse
जाड्यम् जाड्य pos=n,g=n,c=1,n=s
ह्रीमति ह्रीमत् pos=a,g=m,c=7,n=s
गण्यते गणय् pos=v,p=3,n=s,l=lat
व्रत व्रत pos=n,comp=y
रुचि रुचि pos=n,g=m,c=7,n=s
दम्भः दम्भ pos=n,g=m,c=1,n=s
शुचौ शुचि pos=a,g=m,c=7,n=s
कैतवम् कैतव pos=n,g=n,c=1,n=s
शूरे शूर pos=n,g=m,c=7,n=s
निर्घृण निर्घृण pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
मुनौ मुनि pos=n,g=m,c=7,n=s
विमति विमति pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
दैन्यम् दैन्य pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
आलापिनि आलापिन् pos=a,g=m,c=7,n=s
तेजस्विन्य् तेजस्विन् pos=a,g=m,c=7,n=s
अवलिप्त अवलिप्त pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
मुखर मुखर pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
वक्तरि वक्तृ pos=a,g=m,c=7,n=s
अशक्तिः अशक्ति pos=n,g=f,c=1,n=s
स्थिरे स्थिर pos=a,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
को pos=n,g=m,c=1,n=s
नाम नाम pos=i
गुणो गुण pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
गुणिनाम् गुणिन् pos=a,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
दुर्जनैः दुर्जन pos=n,g=m,c=3,n=p
pos=i
अङ्कितः अङ्कय् pos=va,g=m,c=1,n=s,f=part