Original

दुर्जनः परिहर्तव्योविद्यया ऽलकृतो ऽपि सन् ।मणिना भूषितः सर्पःकिम् असौ न भयङ्करः ॥ ५३ ॥

Segmented

दुर्जनः परिहर्तव्यो विद्यया अलंकृतः ऽपि सन् मणिना भूषितः सर्पः किम् असौ न भयङ्करः

Analysis

Word Lemma Parse
दुर्जनः दुर्जन pos=n,g=m,c=1,n=s
परिहर्तव्यो परिहृ pos=va,g=m,c=1,n=s,f=krtya
विद्यया विद्या pos=n,g=f,c=3,n=s
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
मणिना मणि pos=n,g=m,c=3,n=s
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
सर्पः सर्प pos=n,g=m,c=1,n=s
किम् किम् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
भयङ्करः भयंकर pos=a,g=m,c=1,n=s