Original

अकरुणत्वम् अकारणविग्रहःपरधने परयोषिति च स्पृहा ।सुजनबन्धुजनेष्व् असहिष्णुताप्रकृतिसिद्धम् इदं हि दुरात्मनाम् ॥ ५२ ॥

Segmented

अकरुण-त्वम् अ कारण-विग्रहः पर-धने पर-योषित् च स्पृहा सु जन-बन्धु-जनेषु अ सहिष्णु-ता प्रकृति-सिद्धम् इदम् हि दुरात्मनाम्

Analysis

Word Lemma Parse
अकरुण अकरुण pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
कारण कारण pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
धने धन pos=n,g=n,c=7,n=s
पर पर pos=n,comp=y
योषित् योषित् pos=n,g=f,c=7,n=s
pos=i
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
सु सु pos=i
जन जन pos=n,comp=y
बन्धु बन्धु pos=n,comp=y
जनेषु जन pos=n,g=m,c=7,n=p
pos=i
सहिष्णु सहिष्णु pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
प्रकृति प्रकृति pos=n,comp=y
सिद्धम् सिध् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p