Original

त्वम् एव चातकाधारो ऽसीति केषां न गोचरः ।किम् अम्भोदवरास्माकंकार्पण्योक्तं प्रतीक्षसे ॥ ५० ॥

Segmented

त्वम् एव चातक-आधारः असि इति केषाम् न गोचरः किम् अम्भोद-वर नः कार्पण्य-उक्तम् प्रतीक्षसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
चातक चातक pos=n,comp=y
आधारः आधार pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
केषाम् pos=n,g=m,c=6,n=p
pos=i
गोचरः गोचर pos=a,g=m,c=1,n=s
किम् किम् pos=i
अम्भोद अम्भोद pos=n,comp=y
वर वर pos=a,g=m,c=8,n=s
नः मद् pos=n,g=,c=6,n=p
कार्पण्य कार्पण्य pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
प्रतीक्षसे प्रतीक्ष् pos=v,p=2,n=s,l=lat