Original

लभेत सिकतासु तैलम् अपि यत्नतः पीडयन्पिबेच् च मृगतृष्णिकासु सलिलं पिपासार्दितः ।क्वचिद् अपि पर्यटन् शशविषाणम् आसादयेत्न तु प्रतिनिविष्टमूर्खचित्तम् आराधयेत् ॥ ५ ॥

Segmented

लभेत सिकतासु तैलम् अपि यत्नतः पीडयन् पिबेत् च मृगतृष्णिकासु सलिलम् पिपासा-अर्दितः क्वचिद् अपि पर्यटन् शशविषाणम् आसादयेत् न तु प्रतिनिविष्ट-मूर्ख-चित्तम् आराधयेत्

Analysis

Word Lemma Parse
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
सिकतासु सिकता pos=n,g=f,c=7,n=p
तैलम् तैल pos=n,g=n,c=2,n=s
अपि अपि pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
pos=i
मृगतृष्णिकासु मृगतृष्णिका pos=n,g=f,c=7,n=p
सलिलम् सलिल pos=n,g=n,c=2,n=s
पिपासा पिपासा pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
क्वचिद् क्वचिद् pos=i
अपि अपि pos=i
पर्यटन् पर्यट् pos=va,g=m,c=1,n=s,f=part
शशविषाणम् शशविषाण pos=n,g=n,c=2,n=s
आसादयेत् आसादय् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
प्रतिनिविष्ट प्रतिनिविष्ट pos=a,comp=y
मूर्ख मूर्ख pos=a,comp=y
चित्तम् चित्त pos=n,g=n,c=2,n=s
आराधयेत् आराधय् pos=v,p=3,n=s,l=vidhilin