Original

यद् धात्रा निजभालपट्टलिखितं स्तोकं महद् वा धनंतत् प्राप्नोति मरुस्थले ऽपि नितरां मेरौ ततो नाधिकम् ।तद् धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाःकूपे पश्य पयोनिधाव् अपि घटो गृह्णाति तुल्यं जलम् ॥ ४९ ॥

Segmented

यद् धात्रा निज-भाल-पट्ट-लिखितम् स्तोकम् महद् वा धनम् तत् प्राप्नोति मरु-स्थले ऽपि नितराम् मेरौ ततो न अधिकम् तद् धीरो भव वित्तवत्सु कृपणाम् वृत्तिम् वृथा सा कृथाः कूपे पश्य पयोनिधि अपि घटो गृह्णाति तुल्यम् जलम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
निज निज pos=a,comp=y
भाल भाल pos=n,comp=y
पट्ट पट्ट pos=n,comp=y
लिखितम् लिख् pos=va,g=n,c=1,n=s,f=part
स्तोकम् स्तोक pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
वा वा pos=i
धनम् धन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मरु मरु pos=n,comp=y
स्थले स्थल pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
नितराम् नितराम् pos=i
मेरौ मेरु pos=n,g=m,c=7,n=s
ततो ततस् pos=i
pos=i
अधिकम् अधिक pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
धीरो धीर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
वित्तवत्सु वित्तवत् pos=a,g=m,c=7,n=p
कृपणाम् कृपण pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वृथा वृथा pos=i
सा तद् pos=n,g=f,c=1,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
कूपे कूप pos=n,g=m,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पयोनिधि पयोनिधि pos=n,g=m,c=7,n=s
अपि अपि pos=i
घटो घट pos=n,g=m,c=1,n=s
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s