Original

आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं चयेषाम् एते षड्गुणा न प्रवृत्ताःको ऽर्थस् तेषां पार्थिवोपाश्रयेण ॥ ४८ ॥

Segmented

आज्ञा कीर्तिः पालनम् ब्राह्मणानाम् दानम् भोगो मित्र-संरक्षणम् च येषाम् एते षट् गुणाः न प्रवृत्ताः को ऽर्थस् तेषाम् पार्थिव-उपाश्रयेन

Analysis

Word Lemma Parse
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
पालनम् पालन pos=n,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
दानम् दान pos=n,g=n,c=1,n=s
भोगो भोग pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
संरक्षणम् संरक्षण pos=n,g=n,c=1,n=s
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
एते एतद् pos=n,g=m,c=1,n=p
षट् षष् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
को pos=n,g=m,c=1,n=s
ऽर्थस् अर्थ pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पार्थिव पार्थिव pos=n,comp=y
उपाश्रयेन उपाश्रय pos=n,g=m,c=3,n=s