Original

सत्यानृता च परुषा प्रियवादिनी चहिंस्रा दयालुर् अपि चार्थपरा वदान्या ।नित्यव्यया प्रचुरनित्यधनागमा चवाराङ्गनेव नृपनीतिर् अनेकरूपा ॥ ४७ ॥

Segmented

सत्य-अनृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुः अपि च अर्थ-परा वदान्या नित्य-व्यया प्रचुर-नित्य-धन-आगमा च वाराङ्गना इव नृप-नीतिः अनेक-रूपा

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
अनृता अनृत pos=a,g=f,c=1,n=s
pos=i
परुषा परुष pos=a,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s
pos=i
हिंस्रा हिंस्र pos=a,g=f,c=1,n=s
दयालुः दयालु pos=a,g=f,c=1,n=s
अपि अपि pos=i
pos=i
अर्थ अर्थ pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
वदान्या वदान्य pos=a,g=f,c=1,n=s
नित्य नित्य pos=a,comp=y
व्यया व्यय pos=n,g=f,c=1,n=s
प्रचुर प्रचुर pos=a,comp=y
नित्य नित्य pos=a,comp=y
धन धन pos=n,comp=y
आगमा आगम pos=n,g=f,c=1,n=s
pos=i
वाराङ्गना वाराङ्गना pos=n,g=f,c=1,n=s
इव इव pos=i
नृप नृप pos=n,comp=y
नीतिः नीति pos=n,g=f,c=1,n=s
अनेक अनेक pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s