Original

राजन् दुधुक्षसि यदि क्षिति-धेनुम् एतां तेनाद्य वत्सम् इव लोकम् अमुं पुषाणतस्मिंश् च सम्यग् अनिशं परिपोष्यमाणेनानाफलैः फलति कल्पलतेव भूमिः ॥ ४६ ॥

Segmented

राजन् दुधुक्षसि यदि क्षिति-धेनुम् एताम् तेन अद्य वत्सम् इव लोकम् अमुम् पुषाण तस्मिन् च सम्यग् अनिशम् परिपोष्यमाणे नाना फलैः फलति कल्पलता इव भूमिः

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
दुधुक्षसि दुधुक्ष् pos=v,p=2,n=s,l=lat
यदि यदि pos=i
क्षिति क्षिति pos=n,comp=y
धेनुम् धेनु pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
तेन तेन pos=i
अद्य अद्य pos=i
वत्सम् वत्स pos=n,g=m,c=2,n=s
इव इव pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
पुषाण पुष् pos=v,p=2,n=s,l=lot
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
सम्यग् सम्यक् pos=i
अनिशम् अनिशम् pos=i
परिपोष्यमाणे परिपोषय् pos=va,g=m,c=7,n=s,f=part
नाना नाना pos=i
फलैः फल pos=n,g=n,c=3,n=p
फलति फल् pos=v,p=3,n=s,l=lat
कल्पलता कल्पलता pos=n,g=f,c=1,n=s
इव इव pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s