Original

परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतयेस पश्चात् सम्पूर्णः कलयति धरित्रीं तृणसमाम् ।अतश् चानैकान्त्याद् गुरुलघुतया ऽर्थेषु धनिनाम्अवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥ ४५ ॥

Segmented

परिक्षीणः कश्चित् स्पृहयति यवानाम् प्रसृतये स पश्चात् सम्पूर्णः कलयति धरित्रीम् तृण-समाम् अतः च अन् ऐकान्त्यात् गुरु-लघु-तया ऽर्थेषु धनिनाम् अवस्था वस्तूनि प्रथयति च संकोचयति च

Analysis

Word Lemma Parse
परिक्षीणः परिक्षि pos=va,g=m,c=1,n=s,f=part
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
स्पृहयति स्पृहय् pos=v,p=3,n=s,l=lat
यवानाम् यव pos=n,g=m,c=6,n=p
प्रसृतये प्रसृति pos=n,g=f,c=4,n=s
तद् pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
सम्पूर्णः सम्पृ pos=va,g=m,c=1,n=s,f=part
कलयति कलय् pos=v,p=3,n=s,l=lat
धरित्रीम् धरित्री pos=n,g=f,c=2,n=s
तृण तृण pos=n,comp=y
समाम् सम pos=n,g=f,c=2,n=s
अतः अतस् pos=i
pos=i
अन् अन् pos=i
ऐकान्त्यात् ऐकान्त्य pos=n,g=n,c=5,n=s
गुरु गुरु pos=a,comp=y
लघु लघु pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
ऽर्थेषु अर्थ pos=n,g=m,c=7,n=p
धनिनाम् धनिन् pos=a,g=m,c=6,n=p
अवस्था अवस्था pos=n,g=f,c=1,n=s
वस्तूनि वस्तु pos=n,g=n,c=2,n=p
प्रथयति प्रथय् pos=v,p=3,n=s,l=lat
pos=i
संकोचयति संकोचय् pos=v,p=3,n=s,l=lat
pos=i