Original

मणिः शाणोल्लीढः समरविजयी हेतिदलितोमदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।कलाशेषश् चन्द्रः सुरतमृदिता बालवनितातन्निम्ना शोभन्ते गलितविभवाश् चार्थिषु नराः ॥ ४४ ॥

Segmented

मणिः शाण-उल्लीढः समर-विजयी हेति-दलितः मद-क्षीणः नागः शरदि सरितः श्या-पुलिन कला-शेषः चन्द्रः सुरत-मृदिता बाल-वनिता तद्-निम्ना शोभन्ते गलित-विभवाः च अर्थिन् नराः

Analysis

Word Lemma Parse
मणिः मणि pos=n,g=m,c=1,n=s
शाण शाण pos=n,comp=y
उल्लीढः उल्लिह् pos=va,g=m,c=1,n=s,f=part
समर समर pos=n,comp=y
विजयी विजयिन् pos=a,g=m,c=1,n=s
हेति हेति pos=n,comp=y
दलितः दलय् pos=va,g=m,c=1,n=s,f=part
मद मद pos=n,comp=y
क्षीणः क्षि pos=va,g=m,c=1,n=s,f=part
नागः नाग pos=n,g=m,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
सरितः सरित् pos=n,g=f,c=1,n=p
श्या श्या pos=va,comp=y,f=part
पुलिन पुलिन pos=n,g=f,c=1,n=p
कला कला pos=n,comp=y
शेषः शेष pos=n,g=m,c=1,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
सुरत सुरत pos=n,comp=y
मृदिता मृद् pos=va,g=f,c=1,n=s,f=part
बाल बाल pos=a,comp=y
वनिता वनिता pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
निम्ना निम्न pos=a,g=f,c=1,n=s
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
गलित गल् pos=va,comp=y,f=part
विभवाः विभव pos=n,g=m,c=1,n=p
pos=i
अर्थिन् अर्थिन् pos=a,g=m,c=7,n=p
नराः नर pos=n,g=m,c=1,n=p