Original

दानं भोगो नाशस् तिस्रोगतयो भवन्ति वित्तस्य ।यो न ददाति न भुङ्क्तेतस्य तृतीया गतिर् भवति ॥ ४३ ॥

Segmented

दानम् भोगो नाशस् तिस्रो गतयो भवन्ति वित्तस्य यो न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
भोगो भोग pos=n,g=m,c=1,n=s
नाशस् नाश pos=n,g=m,c=1,n=s
तिस्रो त्रि pos=n,g=f,c=1,n=p
गतयो गति pos=n,g=f,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
वित्तस्य वित्त pos=n,g=n,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
तृतीया तृतीय pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat