Original

दौर्मन्त्र्यान् नृपतिर् विनश्यति यतिः सङ्गात् सुतो लालनात्विप्रो ऽनध्ययनात् कुलं कुतनयाच् छीलं खलोपासनात् ।ह्रीर् मद्याद् अनवेक्षणाद् अपि कृषिः स्नेहः प्रवासाश्रयान्मैत्री चाप्रणयात् समृद्धिर् अनयात् त्यागप्रमादाद् धनम् ॥ ४२ ॥

Segmented

दौर्मन्त्र्यान् नृपतिः विनश्यति यतिः सङ्गात् सुतो लालनात् विप्रो ऽनध्ययनात् कुलम् कु तनयात् शीलम् खल-उपासनात् ह्रीः मद्याद् अनवेक्षणाद् अपि कृषिः स्नेहः प्रवास-आश्रयात् मैत्री च अ प्रणयात् समृद्धिः अ नयतः त्याग-प्रमादात् धनम्

Analysis

Word Lemma Parse
दौर्मन्त्र्यान् दौर्मन्त्र्य pos=n,g=n,c=5,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat
यतिः यति pos=n,g=m,c=1,n=s
सङ्गात् सङ्ग pos=n,g=m,c=5,n=s
सुतो सुत pos=n,g=m,c=1,n=s
लालनात् लालन pos=n,g=n,c=5,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
ऽनध्ययनात् अनध्ययन pos=n,g=n,c=5,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
कु कु pos=i
तनयात् तनय pos=n,g=m,c=5,n=s
शीलम् शील pos=n,g=n,c=1,n=s
खल खल pos=n,comp=y
उपासनात् उपासन pos=n,g=n,c=5,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
मद्याद् मद्य pos=n,g=n,c=5,n=s
अनवेक्षणाद् अनवेक्षण pos=n,g=n,c=5,n=s
अपि अपि pos=i
कृषिः कृषि pos=n,g=f,c=1,n=s
स्नेहः स्नेह pos=n,g=m,c=1,n=s
प्रवास प्रवास pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s
मैत्री मैत्री pos=n,g=f,c=1,n=s
pos=i
pos=i
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
समृद्धिः समृद्धि pos=n,g=f,c=1,n=s
pos=i
नयतः नय pos=n,g=m,c=5,n=s
त्याग त्याग pos=n,comp=y
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
धनम् धन pos=n,g=n,c=1,n=s