Original

यस्यास्ति वित्तं स नरः कुलीनःस पण्डितः स श्रुतवान् गुणज्ञः ।स एव वक्ता स च दर्शनीयःसर्वे गुणाः काञ्चनम् आश्रयन्ति ॥ ४१ ॥

Segmented

यस्य अस्ति वित्तम् स नरः कुलीनः स पण्डितः स श्रुतवान् गुण-ज्ञः स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनम् आश्रयन्ति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वित्तम् वित्त pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पण्डितः पण्डित pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
गुण गुण pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
वक्ता वक्तृ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
आश्रयन्ति आश्रि pos=v,p=3,n=p,l=lat