Original

तानीन्द्रियाण्य् अविकलानि तद् एव नामसा बुद्धिर् अप्रतिहता वचनं तद् एव ।अर्थोष्मणा विरहितः पुरुषः क्षणेनसो ऽप्य् अन्य एव भवतीति विचित्रम् एतत् ॥ ४० ॥

Segmented

तानि इन्द्रियाणि अ विकलानि तद् एव नाम सा बुद्धिः अ प्रतिहता वचनम् तद् एव अर्थ-ऊष्मणा विरहितः पुरुषः क्षणेन सो अपि अन्यः एव भवति इति विचित्रम् एतत्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
विकलानि विकल pos=a,g=n,c=1,n=p
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
नाम नाम pos=i
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
प्रतिहता प्रतिहन् pos=va,g=f,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
अर्थ अर्थ pos=n,comp=y
ऊष्मणा ऊष्मन् pos=n,g=m,c=3,n=s
विरहितः विरहित pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s