Original

प्रसह्य मणिम् उद्धरेन् मकरवक्त्रदंष्ट्रान्तरात्समुद्रम् अपि सन्तरेत् प्रचलद् ऊर्मिमालाकुलम् ।भुजङ्गम् अपि कोपितं शिरसि पुष्पवद् धारयेत्न तु प्रतिनिविष्टमूर्खजनचित्तम् आराधयेत् ॥ ४ ॥

Segmented

प्रसह्य मणिम् उद्धरेन् मकर-वक्त्र-दंष्ट्र-अन्तरात् समुद्रम् अपि संतरेत् प्रचलत्-ऊर्मि-माला-आकुलम् भुजङ्गम् अपि कोपितम् शिरसि पुष्प-वत् धारयेत् न तु प्रतिनिविष्ट-मूर्ख-जन-चित्तम् आराधयेत्

Analysis

Word Lemma Parse
प्रसह्य प्रसह् pos=vi
मणिम् मणि pos=n,g=m,c=2,n=s
उद्धरेन् उद्धृ pos=v,p=3,n=s,l=vidhilin
मकर मकर pos=n,comp=y
वक्त्र वक्त्र pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
अन्तरात् अन्तर pos=n,g=n,c=5,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
संतरेत् संतृ pos=v,p=3,n=s,l=vidhilin
प्रचलत् प्रचल् pos=va,comp=y,f=part
ऊर्मि ऊर्मि pos=n,comp=y
माला माला pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
भुजङ्गम् भुजंग pos=n,g=m,c=2,n=s
अपि अपि pos=i
कोपितम् कोपय् pos=va,g=m,c=2,n=s,f=part
शिरसि शिरस् pos=n,g=n,c=7,n=s
पुष्प पुष्प pos=n,comp=y
वत् वत् pos=i
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
प्रतिनिविष्ट प्रतिनिविष्ट pos=a,comp=y
मूर्ख मूर्ख pos=a,comp=y
जन जन pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=2,n=s
आराधयेत् आराधय् pos=v,p=3,n=s,l=vidhilin