Original

धनम् अर्जय काकुत्स्थधनमूलम् इदं जगत् ।अन्तरं नाभिजानामिनिर्धनस्य मृतस्य च ॥ ३९ ॥

Segmented

धनम् अर्जय काकुत्स्थ धन-मूलम् इदम् जगत् अन्तरम् न अभिजानामि निर्धनस्य मृतस्य च

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
अर्जय अर्जय् pos=v,p=2,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
धन धन pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
निर्धनस्य निर्धन pos=a,g=m,c=6,n=s
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
pos=i