Original

जातिर् यातु रसातलं गुणगणैस् तत्राप्य् अधो गम्यतांशीलं शैलतटात् पतत्व् अभिजनः सन्दह्यतां वह्निना ।शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलंयेनैकेन विना गुणस् तृणलवप्रायाः समस्ता इमे ॥ ३८ ॥

Segmented

जातिः यातु रसातलम् गुण-गणैः तत्र अपि अधो गम्यताम् शीलम् शैल-तटात् पततु अभिजनः संदह्यताम् वह्निना शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलम् येन एकेन विना गुणस् तृण-लव-प्रायाः समस्ता इमे

Analysis

Word Lemma Parse
जातिः जाति pos=n,g=f,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
रसातलम् रसातल pos=n,g=n,c=2,n=s
गुण गुण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
अपि अपि pos=i
अधो अधस् pos=i
गम्यताम् गम् pos=v,p=3,n=s,l=lot
शीलम् शील pos=n,g=n,c=1,n=s
शैल शैल pos=n,comp=y
तटात् तट pos=n,g=n,c=5,n=s
पततु पत् pos=v,p=3,n=s,l=lot
अभिजनः अभिजन pos=n,g=m,c=1,n=s
संदह्यताम् संदह् pos=v,p=3,n=s,l=lot
वह्निना वह्नि pos=n,g=m,c=3,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
वैरिणि वैरिन् pos=a,g=n,c=7,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
आशु आशु pos=i
निपतत्व् निपत् pos=v,p=3,n=s,l=lot
अर्थो अर्थ pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
केवलम् केवलम् pos=i
येन यद् pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
विना विना pos=i
गुणस् गुण pos=n,g=m,c=1,n=s
तृण तृण pos=n,comp=y
लव लव pos=n,comp=y
प्रायाः प्राय pos=n,g=m,c=1,n=p
समस्ता समस्त pos=a,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p