Original

सिंहः शिशुर् अपि निपततिमदमलिनकपोलभित्तिषु गजेषु ।प्रकृतिर् इयं सत्त्ववतांन खलु वयस् तेजसो हेतुः ॥ ३७ ॥

Segmented

सिंहः शिशुः अपि निपतति मद-मलिन-कपोल-भित्ति गजेषु प्रकृतिः इयम् सत्त्ववताम् न खलु वयस् तेजसो हेतुः

Analysis

Word Lemma Parse
सिंहः सिंह pos=n,g=m,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
अपि अपि pos=i
निपतति निपत् pos=v,p=3,n=s,l=lat
मद मद pos=n,comp=y
मलिन मलिन pos=a,comp=y
कपोल कपोल pos=n,comp=y
भित्ति भित्ति pos=n,g=m,c=7,n=p
गजेषु गज pos=n,g=m,c=7,n=p
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सत्त्ववताम् सत्त्ववत् pos=a,g=m,c=6,n=p
pos=i
खलु खलु pos=i
वयस् वयस् pos=n,g=n,c=1,n=s
तेजसो तेजस् pos=n,g=n,c=6,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s