Original

वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर्उद्गच्छद्बहुलदहनोद्गारगुरुभिः ।तुषाराद्रेः सूनोर् अहह पितरि क्लेशविवशेन चासौ सम्पातः पयसि पयसां पत्युर् उचितः ॥ ३६ ॥

Segmented

वरम् पक्ष-छेदः स मद-मघवन्-मुक्त-कुलिश-प्रहारैः उद्गच्छत्-बहुल-दहन-उद्गार-गुरुभिः तुषाराद्रेः सूनोः अहह पितरि क्लेश-विवशे न च असौ सम्पातः पयसि पयसाम् पत्युः उचितः

Analysis

Word Lemma Parse
वरम् वर pos=a,g=n,c=2,n=s
पक्ष पक्ष pos=n,comp=y
छेदः छेद pos=n,g=m,c=1,n=s
pos=i
मद मद pos=n,comp=y
मघवन् मघवन् pos=n,comp=y
मुक्त मुच् pos=va,comp=y,f=part
कुलिश कुलिश pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
उद्गच्छत् उद्गम् pos=va,comp=y,f=part
बहुल बहुल pos=a,comp=y
दहन दहन pos=n,comp=y
उद्गार उद्गार pos=n,comp=y
गुरुभिः गुरु pos=a,g=m,c=3,n=p
तुषाराद्रेः तुषाराद्रि pos=n,g=m,c=6,n=s
सूनोः सूनु pos=n,g=m,c=6,n=s
अहह अहह pos=i
पितरि पितृ pos=n,g=m,c=7,n=s
क्लेश क्लेश pos=n,comp=y
विवशे विवश pos=a,g=m,c=7,n=s
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सम्पातः सम्पात pos=n,g=m,c=1,n=s
पयसि पयस् pos=n,g=n,c=7,n=s
पयसाम् पयस् pos=n,g=n,c=6,n=p
पत्युः पति pos=n,g=,c=6,n=s
उचितः उचित pos=a,g=m,c=1,n=s