Original

वहति भुवनश्रेणिं शेषः फणाफलकस्थितांकमठपतिना मध्येपृष्ठं सदा स च धार्यते ।तम् अपि कुरुते क्रोडाधीनं पयोधिर् अनादराद्अहह महतां निःसीमानश् चरित्रविभूतयः ॥ ३५ ॥

Segmented

वहति भुवन-श्रेणिम् शेषः फणा-फलक-स्थिताम् कमठ-पत्या मध्ये पृष्ठम् सदा स च धार्यते तम् अपि कुरुते क्रोड-अधीनम् पयोधिः अनादराद् अहह महताम् निःसीमन् चरित्र-विभूतयः

Analysis

Word Lemma Parse
वहति वह् pos=v,p=3,n=s,l=lat
भुवन भुवन pos=n,comp=y
श्रेणिम् श्रेणि pos=n,g=f,c=2,n=s
शेषः शेष pos=n,g=m,c=1,n=s
फणा फणा pos=n,comp=y
फलक फलक pos=n,comp=y
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
कमठ कमठ pos=n,comp=y
पत्या पति pos=n,g=m,c=3,n=s
मध्ये मध्ये pos=i
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
सदा सदा pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
क्रोड क्रोड pos=n,comp=y
अधीनम् अधीन pos=a,g=m,c=2,n=s
पयोधिः पयोधि pos=n,g=m,c=1,n=s
अनादराद् अनादर pos=n,g=m,c=5,n=s
अहह अहह pos=i
महताम् महत् pos=a,g=m,c=6,n=p
निःसीमन् निःसीमन् pos=a,g=f,c=1,n=p
चरित्र चरित्र pos=n,comp=y
विभूतयः विभूति pos=n,g=f,c=1,n=p