Original

सन्त्य् अन्ये ऽपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषास्तान् प्रत्य् एष विशेषविक्रमरुची राहुर् न वैरायते ।द्वाव् एव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्करौभ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ ३४ ॥

Segmented

सन्त्य् अन्ये ऽपि बृहस्पति-प्रभृतयः संभाविताः पञ्चषाः तान् प्रति एष विशेष-विक्रम-रुचिः राहुः न वैरायते द्वौ एव ग्रसते दिवाकर-निशा-प्राणेश्वरौ भास्करौ भ्रातः पर्वणि पश्य दानवपतिः शीर्ष-अवशेष-आकृतिः

Analysis

Word Lemma Parse
सन्त्य् अस् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
बृहस्पति बृहस्पति pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
संभाविताः सम्भावय् pos=va,g=m,c=1,n=p,f=part
पञ्चषाः पञ्चष pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
एष एतद् pos=n,g=m,c=1,n=s
विशेष विशेष pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
राहुः राहु pos=n,g=m,c=1,n=s
pos=i
वैरायते वैराय् pos=v,p=3,n=s,l=lat
द्वौ द्वि pos=n,g=m,c=2,n=d
एव एव pos=i
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
दिवाकर दिवाकर pos=n,comp=y
निशा निशा pos=n,comp=y
प्राणेश्वरौ प्राणेश्वर pos=n,g=m,c=2,n=d
भास्करौ भास्कर pos=n,g=m,c=2,n=d
भ्रातः भ्रातृ pos=n,g=m,c=8,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
दानवपतिः दानवपति pos=n,g=m,c=1,n=s
शीर्ष शीर्षन् pos=n,comp=y
अवशेष अवशेष pos=n,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s