Original

कुसुमस्तवकस्येवद्वयी वृत्तिर् मनस्विनः ।मूर्ध्नि वा सर्वलोकस्यशीर्यते वन एव वा ॥ ३३ ॥

Segmented

कुसुम-स्तबकस्य इव द्वयी वृत्तिः मनस्विनः मूर्ध्नि वा सर्व-लोकस्य शीर्यते वन एव वा

Analysis

Word Lemma Parse
कुसुम कुसुम pos=n,comp=y
स्तबकस्य स्तबक pos=n,g=n,c=6,n=s
इव इव pos=i
द्वयी द्वयी pos=n,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
मनस्विनः मनस्विन् pos=a,g=m,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
वा वा pos=i
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
शीर्यते शृ pos=v,p=3,n=s,l=lat
वन वन pos=n,g=n,c=7,n=s
एव एव pos=i
वा वा pos=i