Original

लाङ्गूलचालनम् अधश्चरणावपातंभूमौ निपत्य वदनोदरदर्शनं च ।श्वा पिण्डदस्य कुरुते गजपुङ्गवस् तुधीरं विलोकयति चाटुशतैश् च भुङ्क्ते ॥ ३१ ॥

Segmented

लाङ्गूल-चालनम् अधस् चरण-अवपातम् भूमौ निपत्य वदनोदर-दर्शनम् च श्वा पिण्डदस्य कुरुते गज-पुंगवः तु धीरम् विलोकयति चाटु-शतैः च भुङ्क्ते

Analysis

Word Lemma Parse
लाङ्गूल लाङ्गूल pos=n,comp=y
चालनम् चालन pos=n,g=n,c=2,n=s
अधस् अधस् pos=i
चरण चरण pos=n,comp=y
अवपातम् अवपात pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
निपत्य निपत् pos=vi
वदनोदर वदनोदर pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
पिण्डदस्य पिण्डद pos=n,g=m,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
गज गज pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
तु तु pos=i
धीरम् धीर pos=a,g=n,c=2,n=s
विलोकयति विलोकय् pos=v,p=3,n=s,l=lat
चाटु चाटु pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat