Original

अज्ञः सुखम् आराध्यःसुखतरम् आराध्यते विशेषज्ञः ।ज्ञानलवदुर्विदग्धंब्रह्मापि तं नरं न रञ्जयति ॥ ३ ॥

Segmented

अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेष-ज्ञः ज्ञान-लव-दुर्विदग्धम् ब्रह्म अपि तम् नरम् न रञ्जयति

Analysis

Word Lemma Parse
अज्ञः अज्ञ pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
आराध्यः आराधय् pos=va,g=m,c=1,n=s,f=krtya
सुखतरम् सुखतर pos=a,g=n,c=2,n=s
आराध्यते आराधय् pos=v,p=3,n=s,l=lat
विशेष विशेष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
लव लव pos=n,comp=y
दुर्विदग्धम् दुर्विदग्ध pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
pos=i
रञ्जयति रञ्जय् pos=v,p=3,n=s,l=lat